Sanskrit tools

Sanskrit declension


Declension of कृतवेपथ्वी kṛtavepathvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कृतवेपथ्वी kṛtavepathvī
कृतवेपथ्व्यौ kṛtavepathvyau
कृतवेपथ्व्यः kṛtavepathvyaḥ
Vocative कृतवेपथ्वि kṛtavepathvi
कृतवेपथ्व्यौ kṛtavepathvyau
कृतवेपथ्व्यः kṛtavepathvyaḥ
Accusative कृतवेपथ्वीम् kṛtavepathvīm
कृतवेपथ्व्यौ kṛtavepathvyau
कृतवेपथ्वीः kṛtavepathvīḥ
Instrumental कृतवेपथ्व्या kṛtavepathvyā
कृतवेपथ्वीभ्याम् kṛtavepathvībhyām
कृतवेपथ्वीभिः kṛtavepathvībhiḥ
Dative कृतवेपथ्व्यै kṛtavepathvyai
कृतवेपथ्वीभ्याम् kṛtavepathvībhyām
कृतवेपथ्वीभ्यः kṛtavepathvībhyaḥ
Ablative कृतवेपथ्व्याः kṛtavepathvyāḥ
कृतवेपथ्वीभ्याम् kṛtavepathvībhyām
कृतवेपथ्वीभ्यः kṛtavepathvībhyaḥ
Genitive कृतवेपथ्व्याः kṛtavepathvyāḥ
कृतवेपथ्व्योः kṛtavepathvyoḥ
कृतवेपथ्वीनाम् kṛtavepathvīnām
Locative कृतवेपथ्व्याम् kṛtavepathvyām
कृतवेपथ्व्योः kṛtavepathvyoḥ
कृतवेपथ्वीषु kṛtavepathvīṣu