| Singular | Dual | Plural |
Nominative |
कृतवेपथ्वी
kṛtavepathvī
|
कृतवेपथ्व्यौ
kṛtavepathvyau
|
कृतवेपथ्व्यः
kṛtavepathvyaḥ
|
Vocative |
कृतवेपथ्वि
kṛtavepathvi
|
कृतवेपथ्व्यौ
kṛtavepathvyau
|
कृतवेपथ्व्यः
kṛtavepathvyaḥ
|
Accusative |
कृतवेपथ्वीम्
kṛtavepathvīm
|
कृतवेपथ्व्यौ
kṛtavepathvyau
|
कृतवेपथ्वीः
kṛtavepathvīḥ
|
Instrumental |
कृतवेपथ्व्या
kṛtavepathvyā
|
कृतवेपथ्वीभ्याम्
kṛtavepathvībhyām
|
कृतवेपथ्वीभिः
kṛtavepathvībhiḥ
|
Dative |
कृतवेपथ्व्यै
kṛtavepathvyai
|
कृतवेपथ्वीभ्याम्
kṛtavepathvībhyām
|
कृतवेपथ्वीभ्यः
kṛtavepathvībhyaḥ
|
Ablative |
कृतवेपथ्व्याः
kṛtavepathvyāḥ
|
कृतवेपथ्वीभ्याम्
kṛtavepathvībhyām
|
कृतवेपथ्वीभ्यः
kṛtavepathvībhyaḥ
|
Genitive |
कृतवेपथ्व्याः
kṛtavepathvyāḥ
|
कृतवेपथ्व्योः
kṛtavepathvyoḥ
|
कृतवेपथ्वीनाम्
kṛtavepathvīnām
|
Locative |
कृतवेपथ्व्याम्
kṛtavepathvyām
|
कृतवेपथ्व्योः
kṛtavepathvyoḥ
|
कृतवेपथ्वीषु
kṛtavepathvīṣu
|