Sanskrit tools

Sanskrit declension


Declension of कृतवेषा kṛtaveṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवेषा kṛtaveṣā
कृतवेषे kṛtaveṣe
कृतवेषाः kṛtaveṣāḥ
Vocative कृतवेषे kṛtaveṣe
कृतवेषे kṛtaveṣe
कृतवेषाः kṛtaveṣāḥ
Accusative कृतवेषाम् kṛtaveṣām
कृतवेषे kṛtaveṣe
कृतवेषाः kṛtaveṣāḥ
Instrumental कृतवेषया kṛtaveṣayā
कृतवेषाभ्याम् kṛtaveṣābhyām
कृतवेषाभिः kṛtaveṣābhiḥ
Dative कृतवेषायै kṛtaveṣāyai
कृतवेषाभ्याम् kṛtaveṣābhyām
कृतवेषाभ्यः kṛtaveṣābhyaḥ
Ablative कृतवेषायाः kṛtaveṣāyāḥ
कृतवेषाभ्याम् kṛtaveṣābhyām
कृतवेषाभ्यः kṛtaveṣābhyaḥ
Genitive कृतवेषायाः kṛtaveṣāyāḥ
कृतवेषयोः kṛtaveṣayoḥ
कृतवेषाणाम् kṛtaveṣāṇām
Locative कृतवेषायाम् kṛtaveṣāyām
कृतवेषयोः kṛtaveṣayoḥ
कृतवेषासु kṛtaveṣāsu