Singular | Dual | Plural | |
Nominativo |
कृतवेषा
kṛtaveṣā |
कृतवेषे
kṛtaveṣe |
कृतवेषाः
kṛtaveṣāḥ |
Vocativo |
कृतवेषे
kṛtaveṣe |
कृतवेषे
kṛtaveṣe |
कृतवेषाः
kṛtaveṣāḥ |
Acusativo |
कृतवेषाम्
kṛtaveṣām |
कृतवेषे
kṛtaveṣe |
कृतवेषाः
kṛtaveṣāḥ |
Instrumental |
कृतवेषया
kṛtaveṣayā |
कृतवेषाभ्याम्
kṛtaveṣābhyām |
कृतवेषाभिः
kṛtaveṣābhiḥ |
Dativo |
कृतवेषायै
kṛtaveṣāyai |
कृतवेषाभ्याम्
kṛtaveṣābhyām |
कृतवेषाभ्यः
kṛtaveṣābhyaḥ |
Ablativo |
कृतवेषायाः
kṛtaveṣāyāḥ |
कृतवेषाभ्याम्
kṛtaveṣābhyām |
कृतवेषाभ्यः
kṛtaveṣābhyaḥ |
Genitivo |
कृतवेषायाः
kṛtaveṣāyāḥ |
कृतवेषयोः
kṛtaveṣayoḥ |
कृतवेषाणाम्
kṛtaveṣāṇām |
Locativo |
कृतवेषायाम्
kṛtaveṣāyām |
कृतवेषयोः
kṛtaveṣayoḥ |
कृतवेषासु
kṛtaveṣāsu |