Sanskrit tools

Sanskrit declension


Declension of कृतव्यधन kṛtavyadhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतव्यधनम् kṛtavyadhanam
कृतव्यधने kṛtavyadhane
कृतव्यधनानि kṛtavyadhanāni
Vocative कृतव्यधन kṛtavyadhana
कृतव्यधने kṛtavyadhane
कृतव्यधनानि kṛtavyadhanāni
Accusative कृतव्यधनम् kṛtavyadhanam
कृतव्यधने kṛtavyadhane
कृतव्यधनानि kṛtavyadhanāni
Instrumental कृतव्यधनेन kṛtavyadhanena
कृतव्यधनाभ्याम् kṛtavyadhanābhyām
कृतव्यधनैः kṛtavyadhanaiḥ
Dative कृतव्यधनाय kṛtavyadhanāya
कृतव्यधनाभ्याम् kṛtavyadhanābhyām
कृतव्यधनेभ्यः kṛtavyadhanebhyaḥ
Ablative कृतव्यधनात् kṛtavyadhanāt
कृतव्यधनाभ्याम् kṛtavyadhanābhyām
कृतव्यधनेभ्यः kṛtavyadhanebhyaḥ
Genitive कृतव्यधनस्य kṛtavyadhanasya
कृतव्यधनयोः kṛtavyadhanayoḥ
कृतव्यधनानाम् kṛtavyadhanānām
Locative कृतव्यधने kṛtavyadhane
कृतव्यधनयोः kṛtavyadhanayoḥ
कृतव्यधनेषु kṛtavyadhaneṣu