Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतव्यधन kṛtavyadhana, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतव्यधनम् kṛtavyadhanam
कृतव्यधने kṛtavyadhane
कृतव्यधनानि kṛtavyadhanāni
Vocativo कृतव्यधन kṛtavyadhana
कृतव्यधने kṛtavyadhane
कृतव्यधनानि kṛtavyadhanāni
Acusativo कृतव्यधनम् kṛtavyadhanam
कृतव्यधने kṛtavyadhane
कृतव्यधनानि kṛtavyadhanāni
Instrumental कृतव्यधनेन kṛtavyadhanena
कृतव्यधनाभ्याम् kṛtavyadhanābhyām
कृतव्यधनैः kṛtavyadhanaiḥ
Dativo कृतव्यधनाय kṛtavyadhanāya
कृतव्यधनाभ्याम् kṛtavyadhanābhyām
कृतव्यधनेभ्यः kṛtavyadhanebhyaḥ
Ablativo कृतव्यधनात् kṛtavyadhanāt
कृतव्यधनाभ्याम् kṛtavyadhanābhyām
कृतव्यधनेभ्यः kṛtavyadhanebhyaḥ
Genitivo कृतव्यधनस्य kṛtavyadhanasya
कृतव्यधनयोः kṛtavyadhanayoḥ
कृतव्यधनानाम् kṛtavyadhanānām
Locativo कृतव्यधने kṛtavyadhane
कृतव्यधनयोः kṛtavyadhanayoḥ
कृतव्यधनेषु kṛtavyadhaneṣu