Sanskrit tools

Sanskrit declension


Declension of कृतव्यलीक kṛtavyalīka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतव्यलीकम् kṛtavyalīkam
कृतव्यलीके kṛtavyalīke
कृतव्यलीकानि kṛtavyalīkāni
Vocative कृतव्यलीक kṛtavyalīka
कृतव्यलीके kṛtavyalīke
कृतव्यलीकानि kṛtavyalīkāni
Accusative कृतव्यलीकम् kṛtavyalīkam
कृतव्यलीके kṛtavyalīke
कृतव्यलीकानि kṛtavyalīkāni
Instrumental कृतव्यलीकेन kṛtavyalīkena
कृतव्यलीकाभ्याम् kṛtavyalīkābhyām
कृतव्यलीकैः kṛtavyalīkaiḥ
Dative कृतव्यलीकाय kṛtavyalīkāya
कृतव्यलीकाभ्याम् kṛtavyalīkābhyām
कृतव्यलीकेभ्यः kṛtavyalīkebhyaḥ
Ablative कृतव्यलीकात् kṛtavyalīkāt
कृतव्यलीकाभ्याम् kṛtavyalīkābhyām
कृतव्यलीकेभ्यः kṛtavyalīkebhyaḥ
Genitive कृतव्यलीकस्य kṛtavyalīkasya
कृतव्यलीकयोः kṛtavyalīkayoḥ
कृतव्यलीकानाम् kṛtavyalīkānām
Locative कृतव्यलीके kṛtavyalīke
कृतव्यलीकयोः kṛtavyalīkayoḥ
कृतव्यलीकेषु kṛtavyalīkeṣu