Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतव्यलीक kṛtavyalīka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतव्यलीकम् kṛtavyalīkam
कृतव्यलीके kṛtavyalīke
कृतव्यलीकानि kṛtavyalīkāni
Vocativo कृतव्यलीक kṛtavyalīka
कृतव्यलीके kṛtavyalīke
कृतव्यलीकानि kṛtavyalīkāni
Acusativo कृतव्यलीकम् kṛtavyalīkam
कृतव्यलीके kṛtavyalīke
कृतव्यलीकानि kṛtavyalīkāni
Instrumental कृतव्यलीकेन kṛtavyalīkena
कृतव्यलीकाभ्याम् kṛtavyalīkābhyām
कृतव्यलीकैः kṛtavyalīkaiḥ
Dativo कृतव्यलीकाय kṛtavyalīkāya
कृतव्यलीकाभ्याम् kṛtavyalīkābhyām
कृतव्यलीकेभ्यः kṛtavyalīkebhyaḥ
Ablativo कृतव्यलीकात् kṛtavyalīkāt
कृतव्यलीकाभ्याम् kṛtavyalīkābhyām
कृतव्यलीकेभ्यः kṛtavyalīkebhyaḥ
Genitivo कृतव्यलीकस्य kṛtavyalīkasya
कृतव्यलीकयोः kṛtavyalīkayoḥ
कृतव्यलीकानाम् kṛtavyalīkānām
Locativo कृतव्यलीके kṛtavyalīke
कृतव्यलीकयोः kṛtavyalīkayoḥ
कृतव्यलीकेषु kṛtavyalīkeṣu