Sanskrit tools

Sanskrit declension


Declension of कृतव्रत kṛtavrata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतव्रतः kṛtavrataḥ
कृतव्रतौ kṛtavratau
कृतव्रताः kṛtavratāḥ
Vocative कृतव्रत kṛtavrata
कृतव्रतौ kṛtavratau
कृतव्रताः kṛtavratāḥ
Accusative कृतव्रतम् kṛtavratam
कृतव्रतौ kṛtavratau
कृतव्रतान् kṛtavratān
Instrumental कृतव्रतेन kṛtavratena
कृतव्रताभ्याम् kṛtavratābhyām
कृतव्रतैः kṛtavrataiḥ
Dative कृतव्रताय kṛtavratāya
कृतव्रताभ्याम् kṛtavratābhyām
कृतव्रतेभ्यः kṛtavratebhyaḥ
Ablative कृतव्रतात् kṛtavratāt
कृतव्रताभ्याम् kṛtavratābhyām
कृतव्रतेभ्यः kṛtavratebhyaḥ
Genitive कृतव्रतस्य kṛtavratasya
कृतव्रतयोः kṛtavratayoḥ
कृतव्रतानाम् kṛtavratānām
Locative कृतव्रते kṛtavrate
कृतव्रतयोः kṛtavratayoḥ
कृतव्रतेषु kṛtavrateṣu