| Singular | Dual | Plural |
Nominativo |
कृतव्रतः
kṛtavrataḥ
|
कृतव्रतौ
kṛtavratau
|
कृतव्रताः
kṛtavratāḥ
|
Vocativo |
कृतव्रत
kṛtavrata
|
कृतव्रतौ
kṛtavratau
|
कृतव्रताः
kṛtavratāḥ
|
Acusativo |
कृतव्रतम्
kṛtavratam
|
कृतव्रतौ
kṛtavratau
|
कृतव्रतान्
kṛtavratān
|
Instrumental |
कृतव्रतेन
kṛtavratena
|
कृतव्रताभ्याम्
kṛtavratābhyām
|
कृतव्रतैः
kṛtavrataiḥ
|
Dativo |
कृतव्रताय
kṛtavratāya
|
कृतव्रताभ्याम्
kṛtavratābhyām
|
कृतव्रतेभ्यः
kṛtavratebhyaḥ
|
Ablativo |
कृतव्रतात्
kṛtavratāt
|
कृतव्रताभ्याम्
kṛtavratābhyām
|
कृतव्रतेभ्यः
kṛtavratebhyaḥ
|
Genitivo |
कृतव्रतस्य
kṛtavratasya
|
कृतव्रतयोः
kṛtavratayoḥ
|
कृतव्रतानाम्
kṛtavratānām
|
Locativo |
कृतव्रते
kṛtavrate
|
कृतव्रतयोः
kṛtavratayoḥ
|
कृतव्रतेषु
kṛtavrateṣu
|