| Singular | Dual | Plural |
Nominative |
कृतशर्मा
kṛtaśarmā
|
कृतशर्माणौ
kṛtaśarmāṇau
|
कृतशर्माणः
kṛtaśarmāṇaḥ
|
Vocative |
कृतशर्मन्
kṛtaśarman
|
कृतशर्माणौ
kṛtaśarmāṇau
|
कृतशर्माणः
kṛtaśarmāṇaḥ
|
Accusative |
कृतशर्माणम्
kṛtaśarmāṇam
|
कृतशर्माणौ
kṛtaśarmāṇau
|
कृतशर्मणः
kṛtaśarmaṇaḥ
|
Instrumental |
कृतशर्मणा
kṛtaśarmaṇā
|
कृतशर्मभ्याम्
kṛtaśarmabhyām
|
कृतशर्मभिः
kṛtaśarmabhiḥ
|
Dative |
कृतशर्मणे
kṛtaśarmaṇe
|
कृतशर्मभ्याम्
kṛtaśarmabhyām
|
कृतशर्मभ्यः
kṛtaśarmabhyaḥ
|
Ablative |
कृतशर्मणः
kṛtaśarmaṇaḥ
|
कृतशर्मभ्याम्
kṛtaśarmabhyām
|
कृतशर्मभ्यः
kṛtaśarmabhyaḥ
|
Genitive |
कृतशर्मणः
kṛtaśarmaṇaḥ
|
कृतशर्मणोः
kṛtaśarmaṇoḥ
|
कृतशर्मणाम्
kṛtaśarmaṇām
|
Locative |
कृतशर्मणि
kṛtaśarmaṇi
|
कृतशर्मणोः
kṛtaśarmaṇoḥ
|
कृतशर्मसु
kṛtaśarmasu
|