Sanskrit tools

Sanskrit declension


Declension of कृतशर्मन् kṛtaśarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative कृतशर्मा kṛtaśarmā
कृतशर्माणौ kṛtaśarmāṇau
कृतशर्माणः kṛtaśarmāṇaḥ
Vocative कृतशर्मन् kṛtaśarman
कृतशर्माणौ kṛtaśarmāṇau
कृतशर्माणः kṛtaśarmāṇaḥ
Accusative कृतशर्माणम् kṛtaśarmāṇam
कृतशर्माणौ kṛtaśarmāṇau
कृतशर्मणः kṛtaśarmaṇaḥ
Instrumental कृतशर्मणा kṛtaśarmaṇā
कृतशर्मभ्याम् kṛtaśarmabhyām
कृतशर्मभिः kṛtaśarmabhiḥ
Dative कृतशर्मणे kṛtaśarmaṇe
कृतशर्मभ्याम् kṛtaśarmabhyām
कृतशर्मभ्यः kṛtaśarmabhyaḥ
Ablative कृतशर्मणः kṛtaśarmaṇaḥ
कृतशर्मभ्याम् kṛtaśarmabhyām
कृतशर्मभ्यः kṛtaśarmabhyaḥ
Genitive कृतशर्मणः kṛtaśarmaṇaḥ
कृतशर्मणोः kṛtaśarmaṇoḥ
कृतशर्मणाम् kṛtaśarmaṇām
Locative कृतशर्मणि kṛtaśarmaṇi
कृतशर्मणोः kṛtaśarmaṇoḥ
कृतशर्मसु kṛtaśarmasu