Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतशर्मन् kṛtaśarman, m.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo कृतशर्मा kṛtaśarmā
कृतशर्माणौ kṛtaśarmāṇau
कृतशर्माणः kṛtaśarmāṇaḥ
Vocativo कृतशर्मन् kṛtaśarman
कृतशर्माणौ kṛtaśarmāṇau
कृतशर्माणः kṛtaśarmāṇaḥ
Acusativo कृतशर्माणम् kṛtaśarmāṇam
कृतशर्माणौ kṛtaśarmāṇau
कृतशर्मणः kṛtaśarmaṇaḥ
Instrumental कृतशर्मणा kṛtaśarmaṇā
कृतशर्मभ्याम् kṛtaśarmabhyām
कृतशर्मभिः kṛtaśarmabhiḥ
Dativo कृतशर्मणे kṛtaśarmaṇe
कृतशर्मभ्याम् kṛtaśarmabhyām
कृतशर्मभ्यः kṛtaśarmabhyaḥ
Ablativo कृतशर्मणः kṛtaśarmaṇaḥ
कृतशर्मभ्याम् kṛtaśarmabhyām
कृतशर्मभ्यः kṛtaśarmabhyaḥ
Genitivo कृतशर्मणः kṛtaśarmaṇaḥ
कृतशर्मणोः kṛtaśarmaṇoḥ
कृतशर्मणाम् kṛtaśarmaṇām
Locativo कृतशर्मणि kṛtaśarmaṇi
कृतशर्मणोः kṛtaśarmaṇoḥ
कृतशर्मसु kṛtaśarmasu