Sanskrit tools

Sanskrit declension


Declension of कृतशोभ kṛtaśobha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतशोभः kṛtaśobhaḥ
कृतशोभौ kṛtaśobhau
कृतशोभाः kṛtaśobhāḥ
Vocative कृतशोभ kṛtaśobha
कृतशोभौ kṛtaśobhau
कृतशोभाः kṛtaśobhāḥ
Accusative कृतशोभम् kṛtaśobham
कृतशोभौ kṛtaśobhau
कृतशोभान् kṛtaśobhān
Instrumental कृतशोभेन kṛtaśobhena
कृतशोभाभ्याम् kṛtaśobhābhyām
कृतशोभैः kṛtaśobhaiḥ
Dative कृतशोभाय kṛtaśobhāya
कृतशोभाभ्याम् kṛtaśobhābhyām
कृतशोभेभ्यः kṛtaśobhebhyaḥ
Ablative कृतशोभात् kṛtaśobhāt
कृतशोभाभ्याम् kṛtaśobhābhyām
कृतशोभेभ्यः kṛtaśobhebhyaḥ
Genitive कृतशोभस्य kṛtaśobhasya
कृतशोभयोः kṛtaśobhayoḥ
कृतशोभानाम् kṛtaśobhānām
Locative कृतशोभे kṛtaśobhe
कृतशोभयोः kṛtaśobhayoḥ
कृतशोभेषु kṛtaśobheṣu