Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतशोभ kṛtaśobha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतशोभः kṛtaśobhaḥ
कृतशोभौ kṛtaśobhau
कृतशोभाः kṛtaśobhāḥ
Vocativo कृतशोभ kṛtaśobha
कृतशोभौ kṛtaśobhau
कृतशोभाः kṛtaśobhāḥ
Acusativo कृतशोभम् kṛtaśobham
कृतशोभौ kṛtaśobhau
कृतशोभान् kṛtaśobhān
Instrumental कृतशोभेन kṛtaśobhena
कृतशोभाभ्याम् kṛtaśobhābhyām
कृतशोभैः kṛtaśobhaiḥ
Dativo कृतशोभाय kṛtaśobhāya
कृतशोभाभ्याम् kṛtaśobhābhyām
कृतशोभेभ्यः kṛtaśobhebhyaḥ
Ablativo कृतशोभात् kṛtaśobhāt
कृतशोभाभ्याम् kṛtaśobhābhyām
कृतशोभेभ्यः kṛtaśobhebhyaḥ
Genitivo कृतशोभस्य kṛtaśobhasya
कृतशोभयोः kṛtaśobhayoḥ
कृतशोभानाम् kṛtaśobhānām
Locativo कृतशोभे kṛtaśobhe
कृतशोभयोः kṛtaśobhayoḥ
कृतशोभेषु kṛtaśobheṣu