| Singular | Dual | Plural |
Nominative |
कृतशोभा
kṛtaśobhā
|
कृतशोभे
kṛtaśobhe
|
कृतशोभाः
kṛtaśobhāḥ
|
Vocative |
कृतशोभे
kṛtaśobhe
|
कृतशोभे
kṛtaśobhe
|
कृतशोभाः
kṛtaśobhāḥ
|
Accusative |
कृतशोभाम्
kṛtaśobhām
|
कृतशोभे
kṛtaśobhe
|
कृतशोभाः
kṛtaśobhāḥ
|
Instrumental |
कृतशोभया
kṛtaśobhayā
|
कृतशोभाभ्याम्
kṛtaśobhābhyām
|
कृतशोभाभिः
kṛtaśobhābhiḥ
|
Dative |
कृतशोभायै
kṛtaśobhāyai
|
कृतशोभाभ्याम्
kṛtaśobhābhyām
|
कृतशोभाभ्यः
kṛtaśobhābhyaḥ
|
Ablative |
कृतशोभायाः
kṛtaśobhāyāḥ
|
कृतशोभाभ्याम्
kṛtaśobhābhyām
|
कृतशोभाभ्यः
kṛtaśobhābhyaḥ
|
Genitive |
कृतशोभायाः
kṛtaśobhāyāḥ
|
कृतशोभयोः
kṛtaśobhayoḥ
|
कृतशोभानाम्
kṛtaśobhānām
|
Locative |
कृतशोभायाम्
kṛtaśobhāyām
|
कृतशोभयोः
kṛtaśobhayoḥ
|
कृतशोभासु
kṛtaśobhāsu
|