Sanskrit tools

Sanskrit declension


Declension of कृतशोभा kṛtaśobhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतशोभा kṛtaśobhā
कृतशोभे kṛtaśobhe
कृतशोभाः kṛtaśobhāḥ
Vocative कृतशोभे kṛtaśobhe
कृतशोभे kṛtaśobhe
कृतशोभाः kṛtaśobhāḥ
Accusative कृतशोभाम् kṛtaśobhām
कृतशोभे kṛtaśobhe
कृतशोभाः kṛtaśobhāḥ
Instrumental कृतशोभया kṛtaśobhayā
कृतशोभाभ्याम् kṛtaśobhābhyām
कृतशोभाभिः kṛtaśobhābhiḥ
Dative कृतशोभायै kṛtaśobhāyai
कृतशोभाभ्याम् kṛtaśobhābhyām
कृतशोभाभ्यः kṛtaśobhābhyaḥ
Ablative कृतशोभायाः kṛtaśobhāyāḥ
कृतशोभाभ्याम् kṛtaśobhābhyām
कृतशोभाभ्यः kṛtaśobhābhyaḥ
Genitive कृतशोभायाः kṛtaśobhāyāḥ
कृतशोभयोः kṛtaśobhayoḥ
कृतशोभानाम् kṛtaśobhānām
Locative कृतशोभायाम् kṛtaśobhāyām
कृतशोभयोः kṛtaśobhayoḥ
कृतशोभासु kṛtaśobhāsu