Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतशोभा kṛtaśobhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतशोभा kṛtaśobhā
कृतशोभे kṛtaśobhe
कृतशोभाः kṛtaśobhāḥ
Vocativo कृतशोभे kṛtaśobhe
कृतशोभे kṛtaśobhe
कृतशोभाः kṛtaśobhāḥ
Acusativo कृतशोभाम् kṛtaśobhām
कृतशोभे kṛtaśobhe
कृतशोभाः kṛtaśobhāḥ
Instrumental कृतशोभया kṛtaśobhayā
कृतशोभाभ्याम् kṛtaśobhābhyām
कृतशोभाभिः kṛtaśobhābhiḥ
Dativo कृतशोभायै kṛtaśobhāyai
कृतशोभाभ्याम् kṛtaśobhābhyām
कृतशोभाभ्यः kṛtaśobhābhyaḥ
Ablativo कृतशोभायाः kṛtaśobhāyāḥ
कृतशोभाभ्याम् kṛtaśobhābhyām
कृतशोभाभ्यः kṛtaśobhābhyaḥ
Genitivo कृतशोभायाः kṛtaśobhāyāḥ
कृतशोभयोः kṛtaśobhayoḥ
कृतशोभानाम् kṛtaśobhānām
Locativo कृतशोभायाम् kṛtaśobhāyām
कृतशोभयोः kṛtaśobhayoḥ
कृतशोभासु kṛtaśobhāsu