Sanskrit tools

Sanskrit declension


Declension of कृतशौचा kṛtaśaucā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतशौचा kṛtaśaucā
कृतशौचे kṛtaśauce
कृतशौचाः kṛtaśaucāḥ
Vocative कृतशौचे kṛtaśauce
कृतशौचे kṛtaśauce
कृतशौचाः kṛtaśaucāḥ
Accusative कृतशौचाम् kṛtaśaucām
कृतशौचे kṛtaśauce
कृतशौचाः kṛtaśaucāḥ
Instrumental कृतशौचया kṛtaśaucayā
कृतशौचाभ्याम् kṛtaśaucābhyām
कृतशौचाभिः kṛtaśaucābhiḥ
Dative कृतशौचायै kṛtaśaucāyai
कृतशौचाभ्याम् kṛtaśaucābhyām
कृतशौचाभ्यः kṛtaśaucābhyaḥ
Ablative कृतशौचायाः kṛtaśaucāyāḥ
कृतशौचाभ्याम् kṛtaśaucābhyām
कृतशौचाभ्यः kṛtaśaucābhyaḥ
Genitive कृतशौचायाः kṛtaśaucāyāḥ
कृतशौचयोः kṛtaśaucayoḥ
कृतशौचानाम् kṛtaśaucānām
Locative कृतशौचायाम् kṛtaśaucāyām
कृतशौचयोः kṛtaśaucayoḥ
कृतशौचासु kṛtaśaucāsu