| Singular | Dual | Plural |
Nominative |
कृतशौचा
kṛtaśaucā
|
कृतशौचे
kṛtaśauce
|
कृतशौचाः
kṛtaśaucāḥ
|
Vocative |
कृतशौचे
kṛtaśauce
|
कृतशौचे
kṛtaśauce
|
कृतशौचाः
kṛtaśaucāḥ
|
Accusative |
कृतशौचाम्
kṛtaśaucām
|
कृतशौचे
kṛtaśauce
|
कृतशौचाः
kṛtaśaucāḥ
|
Instrumental |
कृतशौचया
kṛtaśaucayā
|
कृतशौचाभ्याम्
kṛtaśaucābhyām
|
कृतशौचाभिः
kṛtaśaucābhiḥ
|
Dative |
कृतशौचायै
kṛtaśaucāyai
|
कृतशौचाभ्याम्
kṛtaśaucābhyām
|
कृतशौचाभ्यः
kṛtaśaucābhyaḥ
|
Ablative |
कृतशौचायाः
kṛtaśaucāyāḥ
|
कृतशौचाभ्याम्
kṛtaśaucābhyām
|
कृतशौचाभ्यः
kṛtaśaucābhyaḥ
|
Genitive |
कृतशौचायाः
kṛtaśaucāyāḥ
|
कृतशौचयोः
kṛtaśaucayoḥ
|
कृतशौचानाम्
kṛtaśaucānām
|
Locative |
कृतशौचायाम्
kṛtaśaucāyām
|
कृतशौचयोः
kṛtaśaucayoḥ
|
कृतशौचासु
kṛtaśaucāsu
|