| Singular | Dual | Plural |
Nominativo |
कृतशौचा
kṛtaśaucā
|
कृतशौचे
kṛtaśauce
|
कृतशौचाः
kṛtaśaucāḥ
|
Vocativo |
कृतशौचे
kṛtaśauce
|
कृतशौचे
kṛtaśauce
|
कृतशौचाः
kṛtaśaucāḥ
|
Acusativo |
कृतशौचाम्
kṛtaśaucām
|
कृतशौचे
kṛtaśauce
|
कृतशौचाः
kṛtaśaucāḥ
|
Instrumental |
कृतशौचया
kṛtaśaucayā
|
कृतशौचाभ्याम्
kṛtaśaucābhyām
|
कृतशौचाभिः
kṛtaśaucābhiḥ
|
Dativo |
कृतशौचायै
kṛtaśaucāyai
|
कृतशौचाभ्याम्
kṛtaśaucābhyām
|
कृतशौचाभ्यः
kṛtaśaucābhyaḥ
|
Ablativo |
कृतशौचायाः
kṛtaśaucāyāḥ
|
कृतशौचाभ्याम्
kṛtaśaucābhyām
|
कृतशौचाभ्यः
kṛtaśaucābhyaḥ
|
Genitivo |
कृतशौचायाः
kṛtaśaucāyāḥ
|
कृतशौचयोः
kṛtaśaucayoḥ
|
कृतशौचानाम्
kṛtaśaucānām
|
Locativo |
कृतशौचायाम्
kṛtaśaucāyām
|
कृतशौचयोः
kṛtaśaucayoḥ
|
कृतशौचासु
kṛtaśaucāsu
|