Sanskrit tools

Sanskrit declension


Declension of कृतशौच kṛtaśauca, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतशौचः kṛtaśaucaḥ
कृतशौचौ kṛtaśaucau
कृतशौचाः kṛtaśaucāḥ
Vocative कृतशौच kṛtaśauca
कृतशौचौ kṛtaśaucau
कृतशौचाः kṛtaśaucāḥ
Accusative कृतशौचम् kṛtaśaucam
कृतशौचौ kṛtaśaucau
कृतशौचान् kṛtaśaucān
Instrumental कृतशौचेन kṛtaśaucena
कृतशौचाभ्याम् kṛtaśaucābhyām
कृतशौचैः kṛtaśaucaiḥ
Dative कृतशौचाय kṛtaśaucāya
कृतशौचाभ्याम् kṛtaśaucābhyām
कृतशौचेभ्यः kṛtaśaucebhyaḥ
Ablative कृतशौचात् kṛtaśaucāt
कृतशौचाभ्याम् kṛtaśaucābhyām
कृतशौचेभ्यः kṛtaśaucebhyaḥ
Genitive कृतशौचस्य kṛtaśaucasya
कृतशौचयोः kṛtaśaucayoḥ
कृतशौचानाम् kṛtaśaucānām
Locative कृतशौचे kṛtaśauce
कृतशौचयोः kṛtaśaucayoḥ
कृतशौचेषु kṛtaśauceṣu