| Singular | Dual | Plural |
Nominativo |
कृतशौचः
kṛtaśaucaḥ
|
कृतशौचौ
kṛtaśaucau
|
कृतशौचाः
kṛtaśaucāḥ
|
Vocativo |
कृतशौच
kṛtaśauca
|
कृतशौचौ
kṛtaśaucau
|
कृतशौचाः
kṛtaśaucāḥ
|
Acusativo |
कृतशौचम्
kṛtaśaucam
|
कृतशौचौ
kṛtaśaucau
|
कृतशौचान्
kṛtaśaucān
|
Instrumental |
कृतशौचेन
kṛtaśaucena
|
कृतशौचाभ्याम्
kṛtaśaucābhyām
|
कृतशौचैः
kṛtaśaucaiḥ
|
Dativo |
कृतशौचाय
kṛtaśaucāya
|
कृतशौचाभ्याम्
kṛtaśaucābhyām
|
कृतशौचेभ्यः
kṛtaśaucebhyaḥ
|
Ablativo |
कृतशौचात्
kṛtaśaucāt
|
कृतशौचाभ्याम्
kṛtaśaucābhyām
|
कृतशौचेभ्यः
kṛtaśaucebhyaḥ
|
Genitivo |
कृतशौचस्य
kṛtaśaucasya
|
कृतशौचयोः
kṛtaśaucayoḥ
|
कृतशौचानाम्
kṛtaśaucānām
|
Locativo |
कृतशौचे
kṛtaśauce
|
कृतशौचयोः
kṛtaśaucayoḥ
|
कृतशौचेषु
kṛtaśauceṣu
|