Sanskrit tools

Sanskrit declension


Declension of कृतसंसर्गा kṛtasaṁsargā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसंसर्गा kṛtasaṁsargā
कृतसंसर्गे kṛtasaṁsarge
कृतसंसर्गाः kṛtasaṁsargāḥ
Vocative कृतसंसर्गे kṛtasaṁsarge
कृतसंसर्गे kṛtasaṁsarge
कृतसंसर्गाः kṛtasaṁsargāḥ
Accusative कृतसंसर्गाम् kṛtasaṁsargām
कृतसंसर्गे kṛtasaṁsarge
कृतसंसर्गाः kṛtasaṁsargāḥ
Instrumental कृतसंसर्गया kṛtasaṁsargayā
कृतसंसर्गाभ्याम् kṛtasaṁsargābhyām
कृतसंसर्गाभिः kṛtasaṁsargābhiḥ
Dative कृतसंसर्गायै kṛtasaṁsargāyai
कृतसंसर्गाभ्याम् kṛtasaṁsargābhyām
कृतसंसर्गाभ्यः kṛtasaṁsargābhyaḥ
Ablative कृतसंसर्गायाः kṛtasaṁsargāyāḥ
कृतसंसर्गाभ्याम् kṛtasaṁsargābhyām
कृतसंसर्गाभ्यः kṛtasaṁsargābhyaḥ
Genitive कृतसंसर्गायाः kṛtasaṁsargāyāḥ
कृतसंसर्गयोः kṛtasaṁsargayoḥ
कृतसंसर्गाणाम् kṛtasaṁsargāṇām
Locative कृतसंसर्गायाम् kṛtasaṁsargāyām
कृतसंसर्गयोः kṛtasaṁsargayoḥ
कृतसंसर्गासु kṛtasaṁsargāsu