| Singular | Dual | Plural |
Nominativo |
कृतसंसर्गा
kṛtasaṁsargā
|
कृतसंसर्गे
kṛtasaṁsarge
|
कृतसंसर्गाः
kṛtasaṁsargāḥ
|
Vocativo |
कृतसंसर्गे
kṛtasaṁsarge
|
कृतसंसर्गे
kṛtasaṁsarge
|
कृतसंसर्गाः
kṛtasaṁsargāḥ
|
Acusativo |
कृतसंसर्गाम्
kṛtasaṁsargām
|
कृतसंसर्गे
kṛtasaṁsarge
|
कृतसंसर्गाः
kṛtasaṁsargāḥ
|
Instrumental |
कृतसंसर्गया
kṛtasaṁsargayā
|
कृतसंसर्गाभ्याम्
kṛtasaṁsargābhyām
|
कृतसंसर्गाभिः
kṛtasaṁsargābhiḥ
|
Dativo |
कृतसंसर्गायै
kṛtasaṁsargāyai
|
कृतसंसर्गाभ्याम्
kṛtasaṁsargābhyām
|
कृतसंसर्गाभ्यः
kṛtasaṁsargābhyaḥ
|
Ablativo |
कृतसंसर्गायाः
kṛtasaṁsargāyāḥ
|
कृतसंसर्गाभ्याम्
kṛtasaṁsargābhyām
|
कृतसंसर्गाभ्यः
kṛtasaṁsargābhyaḥ
|
Genitivo |
कृतसंसर्गायाः
kṛtasaṁsargāyāḥ
|
कृतसंसर्गयोः
kṛtasaṁsargayoḥ
|
कृतसंसर्गाणाम्
kṛtasaṁsargāṇām
|
Locativo |
कृतसंसर्गायाम्
kṛtasaṁsargāyām
|
कृतसंसर्गयोः
kṛtasaṁsargayoḥ
|
कृतसंसर्गासु
kṛtasaṁsargāsu
|