Sanskrit tools

Sanskrit declension


Declension of कृतसंस्कारा kṛtasaṁskārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसंस्कारा kṛtasaṁskārā
कृतसंस्कारे kṛtasaṁskāre
कृतसंस्काराः kṛtasaṁskārāḥ
Vocative कृतसंस्कारे kṛtasaṁskāre
कृतसंस्कारे kṛtasaṁskāre
कृतसंस्काराः kṛtasaṁskārāḥ
Accusative कृतसंस्काराम् kṛtasaṁskārām
कृतसंस्कारे kṛtasaṁskāre
कृतसंस्काराः kṛtasaṁskārāḥ
Instrumental कृतसंस्कारया kṛtasaṁskārayā
कृतसंस्काराभ्याम् kṛtasaṁskārābhyām
कृतसंस्काराभिः kṛtasaṁskārābhiḥ
Dative कृतसंस्कारायै kṛtasaṁskārāyai
कृतसंस्काराभ्याम् kṛtasaṁskārābhyām
कृतसंस्काराभ्यः kṛtasaṁskārābhyaḥ
Ablative कृतसंस्कारायाः kṛtasaṁskārāyāḥ
कृतसंस्काराभ्याम् kṛtasaṁskārābhyām
कृतसंस्काराभ्यः kṛtasaṁskārābhyaḥ
Genitive कृतसंस्कारायाः kṛtasaṁskārāyāḥ
कृतसंस्कारयोः kṛtasaṁskārayoḥ
कृतसंस्काराणाम् kṛtasaṁskārāṇām
Locative कृतसंस्कारायाम् kṛtasaṁskārāyām
कृतसंस्कारयोः kṛtasaṁskārayoḥ
कृतसंस्कारासु kṛtasaṁskārāsu