| Singular | Dual | Plural |
Nominativo |
कृतसंस्कारा
kṛtasaṁskārā
|
कृतसंस्कारे
kṛtasaṁskāre
|
कृतसंस्काराः
kṛtasaṁskārāḥ
|
Vocativo |
कृतसंस्कारे
kṛtasaṁskāre
|
कृतसंस्कारे
kṛtasaṁskāre
|
कृतसंस्काराः
kṛtasaṁskārāḥ
|
Acusativo |
कृतसंस्काराम्
kṛtasaṁskārām
|
कृतसंस्कारे
kṛtasaṁskāre
|
कृतसंस्काराः
kṛtasaṁskārāḥ
|
Instrumental |
कृतसंस्कारया
kṛtasaṁskārayā
|
कृतसंस्काराभ्याम्
kṛtasaṁskārābhyām
|
कृतसंस्काराभिः
kṛtasaṁskārābhiḥ
|
Dativo |
कृतसंस्कारायै
kṛtasaṁskārāyai
|
कृतसंस्काराभ्याम्
kṛtasaṁskārābhyām
|
कृतसंस्काराभ्यः
kṛtasaṁskārābhyaḥ
|
Ablativo |
कृतसंस्कारायाः
kṛtasaṁskārāyāḥ
|
कृतसंस्काराभ्याम्
kṛtasaṁskārābhyām
|
कृतसंस्काराभ्यः
kṛtasaṁskārābhyaḥ
|
Genitivo |
कृतसंस्कारायाः
kṛtasaṁskārāyāḥ
|
कृतसंस्कारयोः
kṛtasaṁskārayoḥ
|
कृतसंस्काराणाम्
kṛtasaṁskārāṇām
|
Locativo |
कृतसंस्कारायाम्
kṛtasaṁskārāyām
|
कृतसंस्कारयोः
kṛtasaṁskārayoḥ
|
कृतसंस्कारासु
kṛtasaṁskārāsu
|