Sanskrit tools

Sanskrit declension


Declension of कृतसंकल्पा kṛtasaṁkalpā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसंकल्पाः kṛtasaṁkalpāḥ
कृतसंकल्पौ kṛtasaṁkalpau
कृतसंकल्पाः kṛtasaṁkalpāḥ
Vocative कृतसंकल्पाः kṛtasaṁkalpāḥ
कृतसंकल्पौ kṛtasaṁkalpau
कृतसंकल्पाः kṛtasaṁkalpāḥ
Accusative कृतसंकल्पाम् kṛtasaṁkalpām
कृतसंकल्पौ kṛtasaṁkalpau
कृतसंकल्पः kṛtasaṁkalpaḥ
Instrumental कृतसंकल्पा kṛtasaṁkalpā
कृतसंकल्पाभ्याम् kṛtasaṁkalpābhyām
कृतसंकल्पाभिः kṛtasaṁkalpābhiḥ
Dative कृतसंकल्पे kṛtasaṁkalpe
कृतसंकल्पाभ्याम् kṛtasaṁkalpābhyām
कृतसंकल्पाभ्यः kṛtasaṁkalpābhyaḥ
Ablative कृतसंकल्पः kṛtasaṁkalpaḥ
कृतसंकल्पाभ्याम् kṛtasaṁkalpābhyām
कृतसंकल्पाभ्यः kṛtasaṁkalpābhyaḥ
Genitive कृतसंकल्पः kṛtasaṁkalpaḥ
कृतसंकल्पोः kṛtasaṁkalpoḥ
कृतसंकल्पाम् kṛtasaṁkalpām
Locative कृतसंकल्पि kṛtasaṁkalpi
कृतसंकल्पोः kṛtasaṁkalpoḥ
कृतसंकल्पासु kṛtasaṁkalpāsu