| Singular | Dual | Plural |
Nominativo |
कृतसंकल्पाः
kṛtasaṁkalpāḥ
|
कृतसंकल्पौ
kṛtasaṁkalpau
|
कृतसंकल्पाः
kṛtasaṁkalpāḥ
|
Vocativo |
कृतसंकल्पाः
kṛtasaṁkalpāḥ
|
कृतसंकल्पौ
kṛtasaṁkalpau
|
कृतसंकल्पाः
kṛtasaṁkalpāḥ
|
Acusativo |
कृतसंकल्पाम्
kṛtasaṁkalpām
|
कृतसंकल्पौ
kṛtasaṁkalpau
|
कृतसंकल्पः
kṛtasaṁkalpaḥ
|
Instrumental |
कृतसंकल्पा
kṛtasaṁkalpā
|
कृतसंकल्पाभ्याम्
kṛtasaṁkalpābhyām
|
कृतसंकल्पाभिः
kṛtasaṁkalpābhiḥ
|
Dativo |
कृतसंकल्पे
kṛtasaṁkalpe
|
कृतसंकल्पाभ्याम्
kṛtasaṁkalpābhyām
|
कृतसंकल्पाभ्यः
kṛtasaṁkalpābhyaḥ
|
Ablativo |
कृतसंकल्पः
kṛtasaṁkalpaḥ
|
कृतसंकल्पाभ्याम्
kṛtasaṁkalpābhyām
|
कृतसंकल्पाभ्यः
kṛtasaṁkalpābhyaḥ
|
Genitivo |
कृतसंकल्पः
kṛtasaṁkalpaḥ
|
कृतसंकल्पोः
kṛtasaṁkalpoḥ
|
कृतसंकल्पाम्
kṛtasaṁkalpām
|
Locativo |
कृतसंकल्पि
kṛtasaṁkalpi
|
कृतसंकल्पोः
kṛtasaṁkalpoḥ
|
कृतसंकल्पासु
kṛtasaṁkalpāsu
|