Sanskrit tools

Sanskrit declension


Declension of कृतसंकेता kṛtasaṁketā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसंकेता kṛtasaṁketā
कृतसंकेते kṛtasaṁkete
कृतसंकेताः kṛtasaṁketāḥ
Vocative कृतसंकेते kṛtasaṁkete
कृतसंकेते kṛtasaṁkete
कृतसंकेताः kṛtasaṁketāḥ
Accusative कृतसंकेताम् kṛtasaṁketām
कृतसंकेते kṛtasaṁkete
कृतसंकेताः kṛtasaṁketāḥ
Instrumental कृतसंकेतया kṛtasaṁketayā
कृतसंकेताभ्याम् kṛtasaṁketābhyām
कृतसंकेताभिः kṛtasaṁketābhiḥ
Dative कृतसंकेतायै kṛtasaṁketāyai
कृतसंकेताभ्याम् kṛtasaṁketābhyām
कृतसंकेताभ्यः kṛtasaṁketābhyaḥ
Ablative कृतसंकेतायाः kṛtasaṁketāyāḥ
कृतसंकेताभ्याम् kṛtasaṁketābhyām
कृतसंकेताभ्यः kṛtasaṁketābhyaḥ
Genitive कृतसंकेतायाः kṛtasaṁketāyāḥ
कृतसंकेतयोः kṛtasaṁketayoḥ
कृतसंकेतानाम् kṛtasaṁketānām
Locative कृतसंकेतायाम् kṛtasaṁketāyām
कृतसंकेतयोः kṛtasaṁketayoḥ
कृतसंकेतासु kṛtasaṁketāsu