| Singular | Dual | Plural |
Nominative |
कृतसंकेता
kṛtasaṁketā
|
कृतसंकेते
kṛtasaṁkete
|
कृतसंकेताः
kṛtasaṁketāḥ
|
Vocative |
कृतसंकेते
kṛtasaṁkete
|
कृतसंकेते
kṛtasaṁkete
|
कृतसंकेताः
kṛtasaṁketāḥ
|
Accusative |
कृतसंकेताम्
kṛtasaṁketām
|
कृतसंकेते
kṛtasaṁkete
|
कृतसंकेताः
kṛtasaṁketāḥ
|
Instrumental |
कृतसंकेतया
kṛtasaṁketayā
|
कृतसंकेताभ्याम्
kṛtasaṁketābhyām
|
कृतसंकेताभिः
kṛtasaṁketābhiḥ
|
Dative |
कृतसंकेतायै
kṛtasaṁketāyai
|
कृतसंकेताभ्याम्
kṛtasaṁketābhyām
|
कृतसंकेताभ्यः
kṛtasaṁketābhyaḥ
|
Ablative |
कृतसंकेतायाः
kṛtasaṁketāyāḥ
|
कृतसंकेताभ्याम्
kṛtasaṁketābhyām
|
कृतसंकेताभ्यः
kṛtasaṁketābhyaḥ
|
Genitive |
कृतसंकेतायाः
kṛtasaṁketāyāḥ
|
कृतसंकेतयोः
kṛtasaṁketayoḥ
|
कृतसंकेतानाम्
kṛtasaṁketānām
|
Locative |
कृतसंकेतायाम्
kṛtasaṁketāyām
|
कृतसंकेतयोः
kṛtasaṁketayoḥ
|
कृतसंकेतासु
kṛtasaṁketāsu
|