| Singular | Dual | Plural |
Nominativo |
कृतसंकेता
kṛtasaṁketā
|
कृतसंकेते
kṛtasaṁkete
|
कृतसंकेताः
kṛtasaṁketāḥ
|
Vocativo |
कृतसंकेते
kṛtasaṁkete
|
कृतसंकेते
kṛtasaṁkete
|
कृतसंकेताः
kṛtasaṁketāḥ
|
Acusativo |
कृतसंकेताम्
kṛtasaṁketām
|
कृतसंकेते
kṛtasaṁkete
|
कृतसंकेताः
kṛtasaṁketāḥ
|
Instrumental |
कृतसंकेतया
kṛtasaṁketayā
|
कृतसंकेताभ्याम्
kṛtasaṁketābhyām
|
कृतसंकेताभिः
kṛtasaṁketābhiḥ
|
Dativo |
कृतसंकेतायै
kṛtasaṁketāyai
|
कृतसंकेताभ्याम्
kṛtasaṁketābhyām
|
कृतसंकेताभ्यः
kṛtasaṁketābhyaḥ
|
Ablativo |
कृतसंकेतायाः
kṛtasaṁketāyāḥ
|
कृतसंकेताभ्याम्
kṛtasaṁketābhyām
|
कृतसंकेताभ्यः
kṛtasaṁketābhyaḥ
|
Genitivo |
कृतसंकेतायाः
kṛtasaṁketāyāḥ
|
कृतसंकेतयोः
kṛtasaṁketayoḥ
|
कृतसंकेतानाम्
kṛtasaṁketānām
|
Locativo |
कृतसंकेतायाम्
kṛtasaṁketāyām
|
कृतसंकेतयोः
kṛtasaṁketayoḥ
|
कृतसंकेतासु
kṛtasaṁketāsu
|