Sanskrit tools

Sanskrit declension


Declension of कृतसंकेत kṛtasaṁketa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसंकेतम् kṛtasaṁketam
कृतसंकेते kṛtasaṁkete
कृतसंकेतानि kṛtasaṁketāni
Vocative कृतसंकेत kṛtasaṁketa
कृतसंकेते kṛtasaṁkete
कृतसंकेतानि kṛtasaṁketāni
Accusative कृतसंकेतम् kṛtasaṁketam
कृतसंकेते kṛtasaṁkete
कृतसंकेतानि kṛtasaṁketāni
Instrumental कृतसंकेतेन kṛtasaṁketena
कृतसंकेताभ्याम् kṛtasaṁketābhyām
कृतसंकेतैः kṛtasaṁketaiḥ
Dative कृतसंकेताय kṛtasaṁketāya
कृतसंकेताभ्याम् kṛtasaṁketābhyām
कृतसंकेतेभ्यः kṛtasaṁketebhyaḥ
Ablative कृतसंकेतात् kṛtasaṁketāt
कृतसंकेताभ्याम् kṛtasaṁketābhyām
कृतसंकेतेभ्यः kṛtasaṁketebhyaḥ
Genitive कृतसंकेतस्य kṛtasaṁketasya
कृतसंकेतयोः kṛtasaṁketayoḥ
कृतसंकेतानाम् kṛtasaṁketānām
Locative कृतसंकेते kṛtasaṁkete
कृतसंकेतयोः kṛtasaṁketayoḥ
कृतसंकेतेषु kṛtasaṁketeṣu