| Singular | Dual | Plural |
Nominativo |
कृतसंकेतम्
kṛtasaṁketam
|
कृतसंकेते
kṛtasaṁkete
|
कृतसंकेतानि
kṛtasaṁketāni
|
Vocativo |
कृतसंकेत
kṛtasaṁketa
|
कृतसंकेते
kṛtasaṁkete
|
कृतसंकेतानि
kṛtasaṁketāni
|
Acusativo |
कृतसंकेतम्
kṛtasaṁketam
|
कृतसंकेते
kṛtasaṁkete
|
कृतसंकेतानि
kṛtasaṁketāni
|
Instrumental |
कृतसंकेतेन
kṛtasaṁketena
|
कृतसंकेताभ्याम्
kṛtasaṁketābhyām
|
कृतसंकेतैः
kṛtasaṁketaiḥ
|
Dativo |
कृतसंकेताय
kṛtasaṁketāya
|
कृतसंकेताभ्याम्
kṛtasaṁketābhyām
|
कृतसंकेतेभ्यः
kṛtasaṁketebhyaḥ
|
Ablativo |
कृतसंकेतात्
kṛtasaṁketāt
|
कृतसंकेताभ्याम्
kṛtasaṁketābhyām
|
कृतसंकेतेभ्यः
kṛtasaṁketebhyaḥ
|
Genitivo |
कृतसंकेतस्य
kṛtasaṁketasya
|
कृतसंकेतयोः
kṛtasaṁketayoḥ
|
कृतसंकेतानाम्
kṛtasaṁketānām
|
Locativo |
कृतसंकेते
kṛtasaṁkete
|
कृतसंकेतयोः
kṛtasaṁketayoḥ
|
कृतसंकेतेषु
kṛtasaṁketeṣu
|