| Singular | Dual | Plural |
Nominative |
कृतसंज्ञः
kṛtasaṁjñaḥ
|
कृतसंज्ञौ
kṛtasaṁjñau
|
कृतसंज्ञाः
kṛtasaṁjñāḥ
|
Vocative |
कृतसंज्ञ
kṛtasaṁjña
|
कृतसंज्ञौ
kṛtasaṁjñau
|
कृतसंज्ञाः
kṛtasaṁjñāḥ
|
Accusative |
कृतसंज्ञम्
kṛtasaṁjñam
|
कृतसंज्ञौ
kṛtasaṁjñau
|
कृतसंज्ञान्
kṛtasaṁjñān
|
Instrumental |
कृतसंज्ञेन
kṛtasaṁjñena
|
कृतसंज्ञाभ्याम्
kṛtasaṁjñābhyām
|
कृतसंज्ञैः
kṛtasaṁjñaiḥ
|
Dative |
कृतसंज्ञाय
kṛtasaṁjñāya
|
कृतसंज्ञाभ्याम्
kṛtasaṁjñābhyām
|
कृतसंज्ञेभ्यः
kṛtasaṁjñebhyaḥ
|
Ablative |
कृतसंज्ञात्
kṛtasaṁjñāt
|
कृतसंज्ञाभ्याम्
kṛtasaṁjñābhyām
|
कृतसंज्ञेभ्यः
kṛtasaṁjñebhyaḥ
|
Genitive |
कृतसंज्ञस्य
kṛtasaṁjñasya
|
कृतसंज्ञयोः
kṛtasaṁjñayoḥ
|
कृतसंज्ञानाम्
kṛtasaṁjñānām
|
Locative |
कृतसंज्ञे
kṛtasaṁjñe
|
कृतसंज्ञयोः
kṛtasaṁjñayoḥ
|
कृतसंज्ञेषु
kṛtasaṁjñeṣu
|