| Singular | Dual | Plural |
Nominativo |
कृतसंज्ञः
kṛtasaṁjñaḥ
|
कृतसंज्ञौ
kṛtasaṁjñau
|
कृतसंज्ञाः
kṛtasaṁjñāḥ
|
Vocativo |
कृतसंज्ञ
kṛtasaṁjña
|
कृतसंज्ञौ
kṛtasaṁjñau
|
कृतसंज्ञाः
kṛtasaṁjñāḥ
|
Acusativo |
कृतसंज्ञम्
kṛtasaṁjñam
|
कृतसंज्ञौ
kṛtasaṁjñau
|
कृतसंज्ञान्
kṛtasaṁjñān
|
Instrumental |
कृतसंज्ञेन
kṛtasaṁjñena
|
कृतसंज्ञाभ्याम्
kṛtasaṁjñābhyām
|
कृतसंज्ञैः
kṛtasaṁjñaiḥ
|
Dativo |
कृतसंज्ञाय
kṛtasaṁjñāya
|
कृतसंज्ञाभ्याम्
kṛtasaṁjñābhyām
|
कृतसंज्ञेभ्यः
kṛtasaṁjñebhyaḥ
|
Ablativo |
कृतसंज्ञात्
kṛtasaṁjñāt
|
कृतसंज्ञाभ्याम्
kṛtasaṁjñābhyām
|
कृतसंज्ञेभ्यः
kṛtasaṁjñebhyaḥ
|
Genitivo |
कृतसंज्ञस्य
kṛtasaṁjñasya
|
कृतसंज्ञयोः
kṛtasaṁjñayoḥ
|
कृतसंज्ञानाम्
kṛtasaṁjñānām
|
Locativo |
कृतसंज्ञे
kṛtasaṁjñe
|
कृतसंज्ञयोः
kṛtasaṁjñayoḥ
|
कृतसंज्ञेषु
kṛtasaṁjñeṣu
|