| Singular | Dual | Plural |
Nominative |
कृतसंज्ञा
kṛtasaṁjñā
|
कृतसंज्ञे
kṛtasaṁjñe
|
कृतसंज्ञाः
kṛtasaṁjñāḥ
|
Vocative |
कृतसंज्ञे
kṛtasaṁjñe
|
कृतसंज्ञे
kṛtasaṁjñe
|
कृतसंज्ञाः
kṛtasaṁjñāḥ
|
Accusative |
कृतसंज्ञाम्
kṛtasaṁjñām
|
कृतसंज्ञे
kṛtasaṁjñe
|
कृतसंज्ञाः
kṛtasaṁjñāḥ
|
Instrumental |
कृतसंज्ञया
kṛtasaṁjñayā
|
कृतसंज्ञाभ्याम्
kṛtasaṁjñābhyām
|
कृतसंज्ञाभिः
kṛtasaṁjñābhiḥ
|
Dative |
कृतसंज्ञायै
kṛtasaṁjñāyai
|
कृतसंज्ञाभ्याम्
kṛtasaṁjñābhyām
|
कृतसंज्ञाभ्यः
kṛtasaṁjñābhyaḥ
|
Ablative |
कृतसंज्ञायाः
kṛtasaṁjñāyāḥ
|
कृतसंज्ञाभ्याम्
kṛtasaṁjñābhyām
|
कृतसंज्ञाभ्यः
kṛtasaṁjñābhyaḥ
|
Genitive |
कृतसंज्ञायाः
kṛtasaṁjñāyāḥ
|
कृतसंज्ञयोः
kṛtasaṁjñayoḥ
|
कृतसंज्ञानाम्
kṛtasaṁjñānām
|
Locative |
कृतसंज्ञायाम्
kṛtasaṁjñāyām
|
कृतसंज्ञयोः
kṛtasaṁjñayoḥ
|
कृतसंज्ञासु
kṛtasaṁjñāsu
|