Sanskrit tools

Sanskrit declension


Declension of कृतसंज्ञा kṛtasaṁjñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसंज्ञा kṛtasaṁjñā
कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञाः kṛtasaṁjñāḥ
Vocative कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञाः kṛtasaṁjñāḥ
Accusative कृतसंज्ञाम् kṛtasaṁjñām
कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञाः kṛtasaṁjñāḥ
Instrumental कृतसंज्ञया kṛtasaṁjñayā
कृतसंज्ञाभ्याम् kṛtasaṁjñābhyām
कृतसंज्ञाभिः kṛtasaṁjñābhiḥ
Dative कृतसंज्ञायै kṛtasaṁjñāyai
कृतसंज्ञाभ्याम् kṛtasaṁjñābhyām
कृतसंज्ञाभ्यः kṛtasaṁjñābhyaḥ
Ablative कृतसंज्ञायाः kṛtasaṁjñāyāḥ
कृतसंज्ञाभ्याम् kṛtasaṁjñābhyām
कृतसंज्ञाभ्यः kṛtasaṁjñābhyaḥ
Genitive कृतसंज्ञायाः kṛtasaṁjñāyāḥ
कृतसंज्ञयोः kṛtasaṁjñayoḥ
कृतसंज्ञानाम् kṛtasaṁjñānām
Locative कृतसंज्ञायाम् kṛtasaṁjñāyām
कृतसंज्ञयोः kṛtasaṁjñayoḥ
कृतसंज्ञासु kṛtasaṁjñāsu