Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतसंज्ञा kṛtasaṁjñā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतसंज्ञा kṛtasaṁjñā
कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञाः kṛtasaṁjñāḥ
Vocativo कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञाः kṛtasaṁjñāḥ
Acusativo कृतसंज्ञाम् kṛtasaṁjñām
कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञाः kṛtasaṁjñāḥ
Instrumental कृतसंज्ञया kṛtasaṁjñayā
कृतसंज्ञाभ्याम् kṛtasaṁjñābhyām
कृतसंज्ञाभिः kṛtasaṁjñābhiḥ
Dativo कृतसंज्ञायै kṛtasaṁjñāyai
कृतसंज्ञाभ्याम् kṛtasaṁjñābhyām
कृतसंज्ञाभ्यः kṛtasaṁjñābhyaḥ
Ablativo कृतसंज्ञायाः kṛtasaṁjñāyāḥ
कृतसंज्ञाभ्याम् kṛtasaṁjñābhyām
कृतसंज्ञाभ्यः kṛtasaṁjñābhyaḥ
Genitivo कृतसंज्ञायाः kṛtasaṁjñāyāḥ
कृतसंज्ञयोः kṛtasaṁjñayoḥ
कृतसंज्ञानाम् kṛtasaṁjñānām
Locativo कृतसंज्ञायाम् kṛtasaṁjñāyām
कृतसंज्ञयोः kṛtasaṁjñayoḥ
कृतसंज्ञासु kṛtasaṁjñāsu