| Singular | Dual | Plural |
Nominativo |
कृतसंज्ञा
kṛtasaṁjñā
|
कृतसंज्ञे
kṛtasaṁjñe
|
कृतसंज्ञाः
kṛtasaṁjñāḥ
|
Vocativo |
कृतसंज्ञे
kṛtasaṁjñe
|
कृतसंज्ञे
kṛtasaṁjñe
|
कृतसंज्ञाः
kṛtasaṁjñāḥ
|
Acusativo |
कृतसंज्ञाम्
kṛtasaṁjñām
|
कृतसंज्ञे
kṛtasaṁjñe
|
कृतसंज्ञाः
kṛtasaṁjñāḥ
|
Instrumental |
कृतसंज्ञया
kṛtasaṁjñayā
|
कृतसंज्ञाभ्याम्
kṛtasaṁjñābhyām
|
कृतसंज्ञाभिः
kṛtasaṁjñābhiḥ
|
Dativo |
कृतसंज्ञायै
kṛtasaṁjñāyai
|
कृतसंज्ञाभ्याम्
kṛtasaṁjñābhyām
|
कृतसंज्ञाभ्यः
kṛtasaṁjñābhyaḥ
|
Ablativo |
कृतसंज्ञायाः
kṛtasaṁjñāyāḥ
|
कृतसंज्ञाभ्याम्
kṛtasaṁjñābhyām
|
कृतसंज्ञाभ्यः
kṛtasaṁjñābhyaḥ
|
Genitivo |
कृतसंज्ञायाः
kṛtasaṁjñāyāḥ
|
कृतसंज्ञयोः
kṛtasaṁjñayoḥ
|
कृतसंज्ञानाम्
kṛtasaṁjñānām
|
Locativo |
कृतसंज्ञायाम्
kṛtasaṁjñāyām
|
कृतसंज्ञयोः
kṛtasaṁjñayoḥ
|
कृतसंज्ञासु
kṛtasaṁjñāsu
|