Sanskrit tools

Sanskrit declension


Declension of कृतसंज्ञ kṛtasaṁjña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसंज्ञम् kṛtasaṁjñam
कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञानि kṛtasaṁjñāni
Vocative कृतसंज्ञ kṛtasaṁjña
कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञानि kṛtasaṁjñāni
Accusative कृतसंज्ञम् kṛtasaṁjñam
कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञानि kṛtasaṁjñāni
Instrumental कृतसंज्ञेन kṛtasaṁjñena
कृतसंज्ञाभ्याम् kṛtasaṁjñābhyām
कृतसंज्ञैः kṛtasaṁjñaiḥ
Dative कृतसंज्ञाय kṛtasaṁjñāya
कृतसंज्ञाभ्याम् kṛtasaṁjñābhyām
कृतसंज्ञेभ्यः kṛtasaṁjñebhyaḥ
Ablative कृतसंज्ञात् kṛtasaṁjñāt
कृतसंज्ञाभ्याम् kṛtasaṁjñābhyām
कृतसंज्ञेभ्यः kṛtasaṁjñebhyaḥ
Genitive कृतसंज्ञस्य kṛtasaṁjñasya
कृतसंज्ञयोः kṛtasaṁjñayoḥ
कृतसंज्ञानाम् kṛtasaṁjñānām
Locative कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञयोः kṛtasaṁjñayoḥ
कृतसंज्ञेषु kṛtasaṁjñeṣu