Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतसंज्ञ kṛtasaṁjña, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतसंज्ञम् kṛtasaṁjñam
कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञानि kṛtasaṁjñāni
Vocativo कृतसंज्ञ kṛtasaṁjña
कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञानि kṛtasaṁjñāni
Acusativo कृतसंज्ञम् kṛtasaṁjñam
कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञानि kṛtasaṁjñāni
Instrumental कृतसंज्ञेन kṛtasaṁjñena
कृतसंज्ञाभ्याम् kṛtasaṁjñābhyām
कृतसंज्ञैः kṛtasaṁjñaiḥ
Dativo कृतसंज्ञाय kṛtasaṁjñāya
कृतसंज्ञाभ्याम् kṛtasaṁjñābhyām
कृतसंज्ञेभ्यः kṛtasaṁjñebhyaḥ
Ablativo कृतसंज्ञात् kṛtasaṁjñāt
कृतसंज्ञाभ्याम् kṛtasaṁjñābhyām
कृतसंज्ञेभ्यः kṛtasaṁjñebhyaḥ
Genitivo कृतसंज्ञस्य kṛtasaṁjñasya
कृतसंज्ञयोः kṛtasaṁjñayoḥ
कृतसंज्ञानाम् kṛtasaṁjñānām
Locativo कृतसंज्ञे kṛtasaṁjñe
कृतसंज्ञयोः kṛtasaṁjñayoḥ
कृतसंज्ञेषु kṛtasaṁjñeṣu