| Singular | Dual | Plural |
Nominative |
कृतसंनाहः
kṛtasaṁnāhaḥ
|
कृतसंनाहौ
kṛtasaṁnāhau
|
कृतसंनाहाः
kṛtasaṁnāhāḥ
|
Vocative |
कृतसंनाह
kṛtasaṁnāha
|
कृतसंनाहौ
kṛtasaṁnāhau
|
कृतसंनाहाः
kṛtasaṁnāhāḥ
|
Accusative |
कृतसंनाहम्
kṛtasaṁnāham
|
कृतसंनाहौ
kṛtasaṁnāhau
|
कृतसंनाहान्
kṛtasaṁnāhān
|
Instrumental |
कृतसंनाहेन
kṛtasaṁnāhena
|
कृतसंनाहाभ्याम्
kṛtasaṁnāhābhyām
|
कृतसंनाहैः
kṛtasaṁnāhaiḥ
|
Dative |
कृतसंनाहाय
kṛtasaṁnāhāya
|
कृतसंनाहाभ्याम्
kṛtasaṁnāhābhyām
|
कृतसंनाहेभ्यः
kṛtasaṁnāhebhyaḥ
|
Ablative |
कृतसंनाहात्
kṛtasaṁnāhāt
|
कृतसंनाहाभ्याम्
kṛtasaṁnāhābhyām
|
कृतसंनाहेभ्यः
kṛtasaṁnāhebhyaḥ
|
Genitive |
कृतसंनाहस्य
kṛtasaṁnāhasya
|
कृतसंनाहयोः
kṛtasaṁnāhayoḥ
|
कृतसंनाहानाम्
kṛtasaṁnāhānām
|
Locative |
कृतसंनाहे
kṛtasaṁnāhe
|
कृतसंनाहयोः
kṛtasaṁnāhayoḥ
|
कृतसंनाहेषु
kṛtasaṁnāheṣu
|