Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतसंनाह kṛtasaṁnāha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतसंनाहः kṛtasaṁnāhaḥ
कृतसंनाहौ kṛtasaṁnāhau
कृतसंनाहाः kṛtasaṁnāhāḥ
Vocativo कृतसंनाह kṛtasaṁnāha
कृतसंनाहौ kṛtasaṁnāhau
कृतसंनाहाः kṛtasaṁnāhāḥ
Acusativo कृतसंनाहम् kṛtasaṁnāham
कृतसंनाहौ kṛtasaṁnāhau
कृतसंनाहान् kṛtasaṁnāhān
Instrumental कृतसंनाहेन kṛtasaṁnāhena
कृतसंनाहाभ्याम् kṛtasaṁnāhābhyām
कृतसंनाहैः kṛtasaṁnāhaiḥ
Dativo कृतसंनाहाय kṛtasaṁnāhāya
कृतसंनाहाभ्याम् kṛtasaṁnāhābhyām
कृतसंनाहेभ्यः kṛtasaṁnāhebhyaḥ
Ablativo कृतसंनाहात् kṛtasaṁnāhāt
कृतसंनाहाभ्याम् kṛtasaṁnāhābhyām
कृतसंनाहेभ्यः kṛtasaṁnāhebhyaḥ
Genitivo कृतसंनाहस्य kṛtasaṁnāhasya
कृतसंनाहयोः kṛtasaṁnāhayoḥ
कृतसंनाहानाम् kṛtasaṁnāhānām
Locativo कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहयोः kṛtasaṁnāhayoḥ
कृतसंनाहेषु kṛtasaṁnāheṣu