| Singular | Dual | Plural |
Nominative |
कृतसंनाहा
kṛtasaṁnāhā
|
कृतसंनाहे
kṛtasaṁnāhe
|
कृतसंनाहाः
kṛtasaṁnāhāḥ
|
Vocative |
कृतसंनाहे
kṛtasaṁnāhe
|
कृतसंनाहे
kṛtasaṁnāhe
|
कृतसंनाहाः
kṛtasaṁnāhāḥ
|
Accusative |
कृतसंनाहाम्
kṛtasaṁnāhām
|
कृतसंनाहे
kṛtasaṁnāhe
|
कृतसंनाहाः
kṛtasaṁnāhāḥ
|
Instrumental |
कृतसंनाहया
kṛtasaṁnāhayā
|
कृतसंनाहाभ्याम्
kṛtasaṁnāhābhyām
|
कृतसंनाहाभिः
kṛtasaṁnāhābhiḥ
|
Dative |
कृतसंनाहायै
kṛtasaṁnāhāyai
|
कृतसंनाहाभ्याम्
kṛtasaṁnāhābhyām
|
कृतसंनाहाभ्यः
kṛtasaṁnāhābhyaḥ
|
Ablative |
कृतसंनाहायाः
kṛtasaṁnāhāyāḥ
|
कृतसंनाहाभ्याम्
kṛtasaṁnāhābhyām
|
कृतसंनाहाभ्यः
kṛtasaṁnāhābhyaḥ
|
Genitive |
कृतसंनाहायाः
kṛtasaṁnāhāyāḥ
|
कृतसंनाहयोः
kṛtasaṁnāhayoḥ
|
कृतसंनाहानाम्
kṛtasaṁnāhānām
|
Locative |
कृतसंनाहायाम्
kṛtasaṁnāhāyām
|
कृतसंनाहयोः
kṛtasaṁnāhayoḥ
|
कृतसंनाहासु
kṛtasaṁnāhāsu
|