Sanskrit tools

Sanskrit declension


Declension of कृतसंनाहा kṛtasaṁnāhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसंनाहा kṛtasaṁnāhā
कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहाः kṛtasaṁnāhāḥ
Vocative कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहाः kṛtasaṁnāhāḥ
Accusative कृतसंनाहाम् kṛtasaṁnāhām
कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहाः kṛtasaṁnāhāḥ
Instrumental कृतसंनाहया kṛtasaṁnāhayā
कृतसंनाहाभ्याम् kṛtasaṁnāhābhyām
कृतसंनाहाभिः kṛtasaṁnāhābhiḥ
Dative कृतसंनाहायै kṛtasaṁnāhāyai
कृतसंनाहाभ्याम् kṛtasaṁnāhābhyām
कृतसंनाहाभ्यः kṛtasaṁnāhābhyaḥ
Ablative कृतसंनाहायाः kṛtasaṁnāhāyāḥ
कृतसंनाहाभ्याम् kṛtasaṁnāhābhyām
कृतसंनाहाभ्यः kṛtasaṁnāhābhyaḥ
Genitive कृतसंनाहायाः kṛtasaṁnāhāyāḥ
कृतसंनाहयोः kṛtasaṁnāhayoḥ
कृतसंनाहानाम् kṛtasaṁnāhānām
Locative कृतसंनाहायाम् kṛtasaṁnāhāyām
कृतसंनाहयोः kṛtasaṁnāhayoḥ
कृतसंनाहासु kṛtasaṁnāhāsu