Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतसंनाहा kṛtasaṁnāhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतसंनाहा kṛtasaṁnāhā
कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहाः kṛtasaṁnāhāḥ
Vocativo कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहाः kṛtasaṁnāhāḥ
Acusativo कृतसंनाहाम् kṛtasaṁnāhām
कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहाः kṛtasaṁnāhāḥ
Instrumental कृतसंनाहया kṛtasaṁnāhayā
कृतसंनाहाभ्याम् kṛtasaṁnāhābhyām
कृतसंनाहाभिः kṛtasaṁnāhābhiḥ
Dativo कृतसंनाहायै kṛtasaṁnāhāyai
कृतसंनाहाभ्याम् kṛtasaṁnāhābhyām
कृतसंनाहाभ्यः kṛtasaṁnāhābhyaḥ
Ablativo कृतसंनाहायाः kṛtasaṁnāhāyāḥ
कृतसंनाहाभ्याम् kṛtasaṁnāhābhyām
कृतसंनाहाभ्यः kṛtasaṁnāhābhyaḥ
Genitivo कृतसंनाहायाः kṛtasaṁnāhāyāḥ
कृतसंनाहयोः kṛtasaṁnāhayoḥ
कृतसंनाहानाम् kṛtasaṁnāhānām
Locativo कृतसंनाहायाम् kṛtasaṁnāhāyām
कृतसंनाहयोः kṛtasaṁnāhayoḥ
कृतसंनाहासु kṛtasaṁnāhāsu