Sanskrit tools

Sanskrit declension


Declension of कृतसंनिधान kṛtasaṁnidhāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसंनिधानः kṛtasaṁnidhānaḥ
कृतसंनिधानौ kṛtasaṁnidhānau
कृतसंनिधानाः kṛtasaṁnidhānāḥ
Vocative कृतसंनिधान kṛtasaṁnidhāna
कृतसंनिधानौ kṛtasaṁnidhānau
कृतसंनिधानाः kṛtasaṁnidhānāḥ
Accusative कृतसंनिधानम् kṛtasaṁnidhānam
कृतसंनिधानौ kṛtasaṁnidhānau
कृतसंनिधानान् kṛtasaṁnidhānān
Instrumental कृतसंनिधानेन kṛtasaṁnidhānena
कृतसंनिधानाभ्याम् kṛtasaṁnidhānābhyām
कृतसंनिधानैः kṛtasaṁnidhānaiḥ
Dative कृतसंनिधानाय kṛtasaṁnidhānāya
कृतसंनिधानाभ्याम् kṛtasaṁnidhānābhyām
कृतसंनिधानेभ्यः kṛtasaṁnidhānebhyaḥ
Ablative कृतसंनिधानात् kṛtasaṁnidhānāt
कृतसंनिधानाभ्याम् kṛtasaṁnidhānābhyām
कृतसंनिधानेभ्यः kṛtasaṁnidhānebhyaḥ
Genitive कृतसंनिधानस्य kṛtasaṁnidhānasya
कृतसंनिधानयोः kṛtasaṁnidhānayoḥ
कृतसंनिधानानाम् kṛtasaṁnidhānānām
Locative कृतसंनिधाने kṛtasaṁnidhāne
कृतसंनिधानयोः kṛtasaṁnidhānayoḥ
कृतसंनिधानेषु kṛtasaṁnidhāneṣu