Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतसंनिधान kṛtasaṁnidhāna, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतसंनिधानः kṛtasaṁnidhānaḥ
कृतसंनिधानौ kṛtasaṁnidhānau
कृतसंनिधानाः kṛtasaṁnidhānāḥ
Vocativo कृतसंनिधान kṛtasaṁnidhāna
कृतसंनिधानौ kṛtasaṁnidhānau
कृतसंनिधानाः kṛtasaṁnidhānāḥ
Acusativo कृतसंनिधानम् kṛtasaṁnidhānam
कृतसंनिधानौ kṛtasaṁnidhānau
कृतसंनिधानान् kṛtasaṁnidhānān
Instrumental कृतसंनिधानेन kṛtasaṁnidhānena
कृतसंनिधानाभ्याम् kṛtasaṁnidhānābhyām
कृतसंनिधानैः kṛtasaṁnidhānaiḥ
Dativo कृतसंनिधानाय kṛtasaṁnidhānāya
कृतसंनिधानाभ्याम् kṛtasaṁnidhānābhyām
कृतसंनिधानेभ्यः kṛtasaṁnidhānebhyaḥ
Ablativo कृतसंनिधानात् kṛtasaṁnidhānāt
कृतसंनिधानाभ्याम् kṛtasaṁnidhānābhyām
कृतसंनिधानेभ्यः kṛtasaṁnidhānebhyaḥ
Genitivo कृतसंनिधानस्य kṛtasaṁnidhānasya
कृतसंनिधानयोः kṛtasaṁnidhānayoḥ
कृतसंनिधानानाम् kṛtasaṁnidhānānām
Locativo कृतसंनिधाने kṛtasaṁnidhāne
कृतसंनिधानयोः kṛtasaṁnidhānayoḥ
कृतसंनिधानेषु kṛtasaṁnidhāneṣu