| Singular | Dual | Plural |
Nominativo |
कृतसंनिधानः
kṛtasaṁnidhānaḥ
|
कृतसंनिधानौ
kṛtasaṁnidhānau
|
कृतसंनिधानाः
kṛtasaṁnidhānāḥ
|
Vocativo |
कृतसंनिधान
kṛtasaṁnidhāna
|
कृतसंनिधानौ
kṛtasaṁnidhānau
|
कृतसंनिधानाः
kṛtasaṁnidhānāḥ
|
Acusativo |
कृतसंनिधानम्
kṛtasaṁnidhānam
|
कृतसंनिधानौ
kṛtasaṁnidhānau
|
कृतसंनिधानान्
kṛtasaṁnidhānān
|
Instrumental |
कृतसंनिधानेन
kṛtasaṁnidhānena
|
कृतसंनिधानाभ्याम्
kṛtasaṁnidhānābhyām
|
कृतसंनिधानैः
kṛtasaṁnidhānaiḥ
|
Dativo |
कृतसंनिधानाय
kṛtasaṁnidhānāya
|
कृतसंनिधानाभ्याम्
kṛtasaṁnidhānābhyām
|
कृतसंनिधानेभ्यः
kṛtasaṁnidhānebhyaḥ
|
Ablativo |
कृतसंनिधानात्
kṛtasaṁnidhānāt
|
कृतसंनिधानाभ्याम्
kṛtasaṁnidhānābhyām
|
कृतसंनिधानेभ्यः
kṛtasaṁnidhānebhyaḥ
|
Genitivo |
कृतसंनिधानस्य
kṛtasaṁnidhānasya
|
कृतसंनिधानयोः
kṛtasaṁnidhānayoḥ
|
कृतसंनिधानानाम्
kṛtasaṁnidhānānām
|
Locativo |
कृतसंनिधाने
kṛtasaṁnidhāne
|
कृतसंनिधानयोः
kṛtasaṁnidhānayoḥ
|
कृतसंनिधानेषु
kṛtasaṁnidhāneṣu
|