Sanskrit tools

Sanskrit declension


Declension of कृतसपत्निका kṛtasapatnikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसपत्निका kṛtasapatnikā
कृतसपत्निके kṛtasapatnike
कृतसपत्निकाः kṛtasapatnikāḥ
Vocative कृतसपत्निके kṛtasapatnike
कृतसपत्निके kṛtasapatnike
कृतसपत्निकाः kṛtasapatnikāḥ
Accusative कृतसपत्निकाम् kṛtasapatnikām
कृतसपत्निके kṛtasapatnike
कृतसपत्निकाः kṛtasapatnikāḥ
Instrumental कृतसपत्निकया kṛtasapatnikayā
कृतसपत्निकाभ्याम् kṛtasapatnikābhyām
कृतसपत्निकाभिः kṛtasapatnikābhiḥ
Dative कृतसपत्निकायै kṛtasapatnikāyai
कृतसपत्निकाभ्याम् kṛtasapatnikābhyām
कृतसपत्निकाभ्यः kṛtasapatnikābhyaḥ
Ablative कृतसपत्निकायाः kṛtasapatnikāyāḥ
कृतसपत्निकाभ्याम् kṛtasapatnikābhyām
कृतसपत्निकाभ्यः kṛtasapatnikābhyaḥ
Genitive कृतसपत्निकायाः kṛtasapatnikāyāḥ
कृतसपत्निकयोः kṛtasapatnikayoḥ
कृतसपत्निकानाम् kṛtasapatnikānām
Locative कृतसपत्निकायाम् kṛtasapatnikāyām
कृतसपत्निकयोः kṛtasapatnikayoḥ
कृतसपत्निकासु kṛtasapatnikāsu