Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतसपत्निका kṛtasapatnikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतसपत्निका kṛtasapatnikā
कृतसपत्निके kṛtasapatnike
कृतसपत्निकाः kṛtasapatnikāḥ
Vocativo कृतसपत्निके kṛtasapatnike
कृतसपत्निके kṛtasapatnike
कृतसपत्निकाः kṛtasapatnikāḥ
Acusativo कृतसपत्निकाम् kṛtasapatnikām
कृतसपत्निके kṛtasapatnike
कृतसपत्निकाः kṛtasapatnikāḥ
Instrumental कृतसपत्निकया kṛtasapatnikayā
कृतसपत्निकाभ्याम् kṛtasapatnikābhyām
कृतसपत्निकाभिः kṛtasapatnikābhiḥ
Dativo कृतसपत्निकायै kṛtasapatnikāyai
कृतसपत्निकाभ्याम् kṛtasapatnikābhyām
कृतसपत्निकाभ्यः kṛtasapatnikābhyaḥ
Ablativo कृतसपत्निकायाः kṛtasapatnikāyāḥ
कृतसपत्निकाभ्याम् kṛtasapatnikābhyām
कृतसपत्निकाभ्यः kṛtasapatnikābhyaḥ
Genitivo कृतसपत्निकायाः kṛtasapatnikāyāḥ
कृतसपत्निकयोः kṛtasapatnikayoḥ
कृतसपत्निकानाम् kṛtasapatnikānām
Locativo कृतसपत्निकायाम् kṛtasapatnikāyām
कृतसपत्निकयोः kṛtasapatnikayoḥ
कृतसपत्निकासु kṛtasapatnikāsu