| Singular | Dual | Plural |
Nominativo |
कृतसपत्निका
kṛtasapatnikā
|
कृतसपत्निके
kṛtasapatnike
|
कृतसपत्निकाः
kṛtasapatnikāḥ
|
Vocativo |
कृतसपत्निके
kṛtasapatnike
|
कृतसपत्निके
kṛtasapatnike
|
कृतसपत्निकाः
kṛtasapatnikāḥ
|
Acusativo |
कृतसपत्निकाम्
kṛtasapatnikām
|
कृतसपत्निके
kṛtasapatnike
|
कृतसपत्निकाः
kṛtasapatnikāḥ
|
Instrumental |
कृतसपत्निकया
kṛtasapatnikayā
|
कृतसपत्निकाभ्याम्
kṛtasapatnikābhyām
|
कृतसपत्निकाभिः
kṛtasapatnikābhiḥ
|
Dativo |
कृतसपत्निकायै
kṛtasapatnikāyai
|
कृतसपत्निकाभ्याम्
kṛtasapatnikābhyām
|
कृतसपत्निकाभ्यः
kṛtasapatnikābhyaḥ
|
Ablativo |
कृतसपत्निकायाः
kṛtasapatnikāyāḥ
|
कृतसपत्निकाभ्याम्
kṛtasapatnikābhyām
|
कृतसपत्निकाभ्यः
kṛtasapatnikābhyaḥ
|
Genitivo |
कृतसपत्निकायाः
kṛtasapatnikāyāḥ
|
कृतसपत्निकयोः
kṛtasapatnikayoḥ
|
कृतसपत्निकानाम्
kṛtasapatnikānām
|
Locativo |
कृतसपत्निकायाम्
kṛtasapatnikāyām
|
कृतसपत्निकयोः
kṛtasapatnikayoḥ
|
कृतसपत्निकासु
kṛtasapatnikāsu
|