| Singular | Dual | Plural |
Nominative |
कृतसम्पुटः
kṛtasampuṭaḥ
|
कृतसम्पुटौ
kṛtasampuṭau
|
कृतसम्पुटाः
kṛtasampuṭāḥ
|
Vocative |
कृतसम्पुट
kṛtasampuṭa
|
कृतसम्पुटौ
kṛtasampuṭau
|
कृतसम्पुटाः
kṛtasampuṭāḥ
|
Accusative |
कृतसम्पुटम्
kṛtasampuṭam
|
कृतसम्पुटौ
kṛtasampuṭau
|
कृतसम्पुटान्
kṛtasampuṭān
|
Instrumental |
कृतसम्पुटेन
kṛtasampuṭena
|
कृतसम्पुटाभ्याम्
kṛtasampuṭābhyām
|
कृतसम्पुटैः
kṛtasampuṭaiḥ
|
Dative |
कृतसम्पुटाय
kṛtasampuṭāya
|
कृतसम्पुटाभ्याम्
kṛtasampuṭābhyām
|
कृतसम्पुटेभ्यः
kṛtasampuṭebhyaḥ
|
Ablative |
कृतसम्पुटात्
kṛtasampuṭāt
|
कृतसम्पुटाभ्याम्
kṛtasampuṭābhyām
|
कृतसम्पुटेभ्यः
kṛtasampuṭebhyaḥ
|
Genitive |
कृतसम्पुटस्य
kṛtasampuṭasya
|
कृतसम्पुटयोः
kṛtasampuṭayoḥ
|
कृतसम्पुटानाम्
kṛtasampuṭānām
|
Locative |
कृतसम्पुटे
kṛtasampuṭe
|
कृतसम्पुटयोः
kṛtasampuṭayoḥ
|
कृतसम्पुटेषु
kṛtasampuṭeṣu
|