Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतसम्पुट kṛtasampuṭa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतसम्पुटः kṛtasampuṭaḥ
कृतसम्पुटौ kṛtasampuṭau
कृतसम्पुटाः kṛtasampuṭāḥ
Vocativo कृतसम्पुट kṛtasampuṭa
कृतसम्पुटौ kṛtasampuṭau
कृतसम्पुटाः kṛtasampuṭāḥ
Acusativo कृतसम्पुटम् kṛtasampuṭam
कृतसम्पुटौ kṛtasampuṭau
कृतसम्पुटान् kṛtasampuṭān
Instrumental कृतसम्पुटेन kṛtasampuṭena
कृतसम्पुटाभ्याम् kṛtasampuṭābhyām
कृतसम्पुटैः kṛtasampuṭaiḥ
Dativo कृतसम्पुटाय kṛtasampuṭāya
कृतसम्पुटाभ्याम् kṛtasampuṭābhyām
कृतसम्पुटेभ्यः kṛtasampuṭebhyaḥ
Ablativo कृतसम्पुटात् kṛtasampuṭāt
कृतसम्पुटाभ्याम् kṛtasampuṭābhyām
कृतसम्पुटेभ्यः kṛtasampuṭebhyaḥ
Genitivo कृतसम्पुटस्य kṛtasampuṭasya
कृतसम्पुटयोः kṛtasampuṭayoḥ
कृतसम्पुटानाम् kṛtasampuṭānām
Locativo कृतसम्पुटे kṛtasampuṭe
कृतसम्पुटयोः kṛtasampuṭayoḥ
कृतसम्पुटेषु kṛtasampuṭeṣu