Sanskrit tools

Sanskrit declension


Declension of कृतसम्पुटा kṛtasampuṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसम्पुटा kṛtasampuṭā
कृतसम्पुटे kṛtasampuṭe
कृतसम्पुटाः kṛtasampuṭāḥ
Vocative कृतसम्पुटे kṛtasampuṭe
कृतसम्पुटे kṛtasampuṭe
कृतसम्पुटाः kṛtasampuṭāḥ
Accusative कृतसम्पुटाम् kṛtasampuṭām
कृतसम्पुटे kṛtasampuṭe
कृतसम्पुटाः kṛtasampuṭāḥ
Instrumental कृतसम्पुटया kṛtasampuṭayā
कृतसम्पुटाभ्याम् kṛtasampuṭābhyām
कृतसम्पुटाभिः kṛtasampuṭābhiḥ
Dative कृतसम्पुटायै kṛtasampuṭāyai
कृतसम्पुटाभ्याम् kṛtasampuṭābhyām
कृतसम्पुटाभ्यः kṛtasampuṭābhyaḥ
Ablative कृतसम्पुटायाः kṛtasampuṭāyāḥ
कृतसम्पुटाभ्याम् kṛtasampuṭābhyām
कृतसम्पुटाभ्यः kṛtasampuṭābhyaḥ
Genitive कृतसम्पुटायाः kṛtasampuṭāyāḥ
कृतसम्पुटयोः kṛtasampuṭayoḥ
कृतसम्पुटानाम् kṛtasampuṭānām
Locative कृतसम्पुटायाम् kṛtasampuṭāyām
कृतसम्पुटयोः kṛtasampuṭayoḥ
कृतसम्पुटासु kṛtasampuṭāsu