Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतसम्पुटा kṛtasampuṭā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतसम्पुटा kṛtasampuṭā
कृतसम्पुटे kṛtasampuṭe
कृतसम्पुटाः kṛtasampuṭāḥ
Vocativo कृतसम्पुटे kṛtasampuṭe
कृतसम्पुटे kṛtasampuṭe
कृतसम्पुटाः kṛtasampuṭāḥ
Acusativo कृतसम्पुटाम् kṛtasampuṭām
कृतसम्पुटे kṛtasampuṭe
कृतसम्पुटाः kṛtasampuṭāḥ
Instrumental कृतसम्पुटया kṛtasampuṭayā
कृतसम्पुटाभ्याम् kṛtasampuṭābhyām
कृतसम्पुटाभिः kṛtasampuṭābhiḥ
Dativo कृतसम्पुटायै kṛtasampuṭāyai
कृतसम्पुटाभ्याम् kṛtasampuṭābhyām
कृतसम्पुटाभ्यः kṛtasampuṭābhyaḥ
Ablativo कृतसम्पुटायाः kṛtasampuṭāyāḥ
कृतसम्पुटाभ्याम् kṛtasampuṭābhyām
कृतसम्पुटाभ्यः kṛtasampuṭābhyaḥ
Genitivo कृतसम्पुटायाः kṛtasampuṭāyāḥ
कृतसम्पुटयोः kṛtasampuṭayoḥ
कृतसम्पुटानाम् kṛtasampuṭānām
Locativo कृतसम्पुटायाम् kṛtasampuṭāyām
कृतसम्पुटयोः kṛtasampuṭayoḥ
कृतसम्पुटासु kṛtasampuṭāsu