| Singular | Dual | Plural |
Nominative |
कृतसम्बन्धा
kṛtasambandhā
|
कृतसम्बन्धे
kṛtasambandhe
|
कृतसम्बन्धाः
kṛtasambandhāḥ
|
Vocative |
कृतसम्बन्धे
kṛtasambandhe
|
कृतसम्बन्धे
kṛtasambandhe
|
कृतसम्बन्धाः
kṛtasambandhāḥ
|
Accusative |
कृतसम्बन्धाम्
kṛtasambandhām
|
कृतसम्बन्धे
kṛtasambandhe
|
कृतसम्बन्धाः
kṛtasambandhāḥ
|
Instrumental |
कृतसम्बन्धया
kṛtasambandhayā
|
कृतसम्बन्धाभ्याम्
kṛtasambandhābhyām
|
कृतसम्बन्धाभिः
kṛtasambandhābhiḥ
|
Dative |
कृतसम्बन्धायै
kṛtasambandhāyai
|
कृतसम्बन्धाभ्याम्
kṛtasambandhābhyām
|
कृतसम्बन्धाभ्यः
kṛtasambandhābhyaḥ
|
Ablative |
कृतसम्बन्धायाः
kṛtasambandhāyāḥ
|
कृतसम्बन्धाभ्याम्
kṛtasambandhābhyām
|
कृतसम्बन्धाभ्यः
kṛtasambandhābhyaḥ
|
Genitive |
कृतसम्बन्धायाः
kṛtasambandhāyāḥ
|
कृतसम्बन्धयोः
kṛtasambandhayoḥ
|
कृतसम्बन्धानाम्
kṛtasambandhānām
|
Locative |
कृतसम्बन्धायाम्
kṛtasambandhāyām
|
कृतसम्बन्धयोः
kṛtasambandhayoḥ
|
कृतसम्बन्धासु
kṛtasambandhāsu
|