Sanskrit tools

Sanskrit declension


Declension of कृतसम्बन्धा kṛtasambandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसम्बन्धा kṛtasambandhā
कृतसम्बन्धे kṛtasambandhe
कृतसम्बन्धाः kṛtasambandhāḥ
Vocative कृतसम्बन्धे kṛtasambandhe
कृतसम्बन्धे kṛtasambandhe
कृतसम्बन्धाः kṛtasambandhāḥ
Accusative कृतसम्बन्धाम् kṛtasambandhām
कृतसम्बन्धे kṛtasambandhe
कृतसम्बन्धाः kṛtasambandhāḥ
Instrumental कृतसम्बन्धया kṛtasambandhayā
कृतसम्बन्धाभ्याम् kṛtasambandhābhyām
कृतसम्बन्धाभिः kṛtasambandhābhiḥ
Dative कृतसम्बन्धायै kṛtasambandhāyai
कृतसम्बन्धाभ्याम् kṛtasambandhābhyām
कृतसम्बन्धाभ्यः kṛtasambandhābhyaḥ
Ablative कृतसम्बन्धायाः kṛtasambandhāyāḥ
कृतसम्बन्धाभ्याम् kṛtasambandhābhyām
कृतसम्बन्धाभ्यः kṛtasambandhābhyaḥ
Genitive कृतसम्बन्धायाः kṛtasambandhāyāḥ
कृतसम्बन्धयोः kṛtasambandhayoḥ
कृतसम्बन्धानाम् kṛtasambandhānām
Locative कृतसम्बन्धायाम् kṛtasambandhāyām
कृतसम्बन्धयोः kṛtasambandhayoḥ
कृतसम्बन्धासु kṛtasambandhāsu