| Singular | Dual | Plural |
Nominativo |
कृतसम्बन्धा
kṛtasambandhā
|
कृतसम्बन्धे
kṛtasambandhe
|
कृतसम्बन्धाः
kṛtasambandhāḥ
|
Vocativo |
कृतसम्बन्धे
kṛtasambandhe
|
कृतसम्बन्धे
kṛtasambandhe
|
कृतसम्बन्धाः
kṛtasambandhāḥ
|
Acusativo |
कृतसम्बन्धाम्
kṛtasambandhām
|
कृतसम्बन्धे
kṛtasambandhe
|
कृतसम्बन्धाः
kṛtasambandhāḥ
|
Instrumental |
कृतसम्बन्धया
kṛtasambandhayā
|
कृतसम्बन्धाभ्याम्
kṛtasambandhābhyām
|
कृतसम्बन्धाभिः
kṛtasambandhābhiḥ
|
Dativo |
कृतसम्बन्धायै
kṛtasambandhāyai
|
कृतसम्बन्धाभ्याम्
kṛtasambandhābhyām
|
कृतसम्बन्धाभ्यः
kṛtasambandhābhyaḥ
|
Ablativo |
कृतसम्बन्धायाः
kṛtasambandhāyāḥ
|
कृतसम्बन्धाभ्याम्
kṛtasambandhābhyām
|
कृतसम्बन्धाभ्यः
kṛtasambandhābhyaḥ
|
Genitivo |
कृतसम्बन्धायाः
kṛtasambandhāyāḥ
|
कृतसम्बन्धयोः
kṛtasambandhayoḥ
|
कृतसम्बन्धानाम्
kṛtasambandhānām
|
Locativo |
कृतसम्बन्धायाम्
kṛtasambandhāyām
|
कृतसम्बन्धयोः
kṛtasambandhayoḥ
|
कृतसम्बन्धासु
kṛtasambandhāsu
|