Sanskrit tools

Sanskrit declension


Declension of कृतसव्या kṛtasavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसव्या kṛtasavyā
कृतसव्ये kṛtasavye
कृतसव्याः kṛtasavyāḥ
Vocative कृतसव्ये kṛtasavye
कृतसव्ये kṛtasavye
कृतसव्याः kṛtasavyāḥ
Accusative कृतसव्याम् kṛtasavyām
कृतसव्ये kṛtasavye
कृतसव्याः kṛtasavyāḥ
Instrumental कृतसव्यया kṛtasavyayā
कृतसव्याभ्याम् kṛtasavyābhyām
कृतसव्याभिः kṛtasavyābhiḥ
Dative कृतसव्यायै kṛtasavyāyai
कृतसव्याभ्याम् kṛtasavyābhyām
कृतसव्याभ्यः kṛtasavyābhyaḥ
Ablative कृतसव्यायाः kṛtasavyāyāḥ
कृतसव्याभ्याम् kṛtasavyābhyām
कृतसव्याभ्यः kṛtasavyābhyaḥ
Genitive कृतसव्यायाः kṛtasavyāyāḥ
कृतसव्ययोः kṛtasavyayoḥ
कृतसव्यानाम् kṛtasavyānām
Locative कृतसव्यायाम् kṛtasavyāyām
कृतसव्ययोः kṛtasavyayoḥ
कृतसव्यासु kṛtasavyāsu